Friday, February 12, 2010

Rudram - Shivaratri 2010

\centerline{|| namakam.h ||}

\centerline{dhyaanam.h}

आपातालनभःस्थलान्तभुवनब्रह्माण्डमाविस्फुर\-
ज्ज्योतिः स्फाटिकलिङ्गमौलिविलसत् पूर्णेन्दुवान्तामृतैः ।
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकाञ्जपन्
ध्यायेदीप्सित सिद्धयेऽद्रुतपदं विप्रोऽभिषिञ्जेच्छिवम् ॥
\bigskip

ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाकलित शशिकलाश्चण्डकोदण्डहस्ताः ।
त्र्यक्षा रुद्राक्षमालाः प्रणतभयहराः शांभवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु सौख्यम् ॥
\bigskip





Rudram part 1



Rudram part 2




Rudram part 3


\centerline{|| oM namo bhagavate rudrAya ||}
\medskip

नमस्ते रुद्रमन्यव उतोत इषवे नमः ।
नमस्ते अस्तु धन्वने बाहुभ्या\-मुत ते नमः ॥ 1\.1॥
\medskip

यात इषुः शिवतमा शिवं बभूव ते धनुः ।
शिवा शरव्या या तव तया नो रुद्र मृडय ॥ 1\.2॥
\medskip

या ते रुद्र शिवा तनू\-रघोराऽपापकाशिनी ।
तया नस्तनुवा शन्तमया गिरिशंताभिचाकशीहि ॥ 1\.3॥
\medskip

यामिषुं गिरिशंत हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र तां कुरु मा हि\m+सीः पुरुषं जगत् ॥ 1\.4॥
\medskip

शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वमिज्जगदयक्ष्म\m+सुमना असत् ॥ 1\.5॥
\medskip

अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक् ।
अही\m+श्च सर्वाञ्जंभयन्त्सर्वाश्च यातुधान्यः ॥ 1\.6॥
\medskip

असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः ।
ये चेमा\m+रुद्रा अभितो दिक्षु ।
श्रिताः सहस्रशोऽवैषा\m+हेड ईमहे ॥ 1\.7॥
\medskip

असौ योऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा अदृशन्नदृशन्नुदहार्यः ।
उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ॥ 1\.8॥
\medskip

नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो ये अस्य सत्वानोऽहं तेभ्योऽकरन्नमः ॥ 1\.9॥
\medskip

प्रमुंच धन्वनस्त्व\-मुभयो\-रार्त्नियो\-र्ज्याम् ।
याश्च ते हस्त इषवः परा ता भगवो वप ॥ 1\.10॥
\medskip

अवतत्य धनुस्त्व\m+ सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥ 1\.11॥
\medskip

विज्यं धनुः कपर्दिनो विशल्यो बाणवा\m+ उत ।
अनेशन्नस्येषव आभुरस्य निषंगथिः ॥ 1\.12॥
\medskip

या ते हेति\-र्मीढुष्टम हस्ते बभूव ते धनुः ।
तयाऽस्मान्विश्वतस्त्व\-मयक्ष्मया परिब्भुज ॥ 1\.13॥
\medskip

नमस्ते अस्त्वायुधायानातताय धृष्णवे ।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥ 1\.14॥
\medskip

परि ते धन्वनो हेति\-रस्मान्व्रुणक्तु विश्वतः ।
अथो य इषुधिस्तवारे अस्मन्निधेहि तम् ॥ 1\.15॥
\medskip

नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यंबकाय
त्रिपुरान्तकाय त्रिकाग्नि\-कालाय कालाग्निरुद्राय
नीलकण्ठाय म्रुत्युंजयाय सर्वेश्वराय
सदाशिवाय श्रीमन्महादेवाय नमः ॥ 2\.0॥
\medskip

नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो
वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः
सस्पिञ्चराय त्विषीमते पथीनां पतये नमो नमो
बभ्लुशाय विव्याधिनेऽन्नानां पतये नमो नमो
हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो
भवस्य हेत्यै जगतां पतये नमो नमो
रुद्रायातताविने क्षेत्राणां पतये नमो नमः
सूतायाहन्त्याय वनानां पतये नमो नमः ॥ 2\.1॥
\medskip

रोहिताय स्थपतये वृक्षाणां पतये नमो नमो
मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो
भुवंतये वारिवस्कृतायौषधीनां पतये नमो नम
उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो नमः
कृत्स्नवीताय धावते सत्वनां पतये नमः ॥ 2\.2॥
\medskip

नमः सहमानाय निव्याधिन आव्याधिनीनां
पतये नमो नमः
ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो
निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो
वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो
निचेरवे परिचरायारण्यानां पतये नमो नमः
सृकाविभ्यो जिघा\m+सद्भ्यो मुष्णतां पतये नमो नमो
.असिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम
उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नमः ॥ 3\.1॥
\bigskip

इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम
आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम
आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमो
.अस्यद्भ्यो विद्ध्यद्भ्यश्च वो नमो नम
आसीनेभ्यः शयानेभ्यश्च वो नमो नमः
स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम\-
स्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः
सभाभ्यः सभापतिभ्यश्च वो नमो नमो
अश्वेभ्योऽश्वपतिभ्यश्च वो नमः ॥ 3\.2॥
\medskip

नम आव्यधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम
उगणाभ्यस्तृ\m+हतीभ्यश्च वो नमो नमो
गृत्सेभ्यो ग्रुत्सपतिभ्यश्च वो नमो नमो
व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो
गणेभ्यो गणपतिभ्यश्च वो नमो नमो
विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो
महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो
रथिभ्योऽरथेभ्यश्च वो नमो नमो रथेभ्यः ॥ 4\.1॥
\medskip

रथपतिभ्यश्च वो नमो नमः
सेनाभ्यः सेननिभ्यश्च वो नमो नमः
क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो नम\-
स्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः
कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः
पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम
इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो
म्रुगयुभ्यः श्वनिभ्यश्च वो नमो नमः
श्वभ्यः श्वपतिभ्यश्च वो नमः ॥ 4\.2॥
\medskip

नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च
नमो नीलग्रीवाय च शितिकण्ठाय च
नमः कपर्दिने च व्युप्तकेशाय च
नमः सहस्राक्षाय च शतधन्वने च
नमो गिरिशाय च शिपिविष्टाय च
नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च
नमो बृहते च वर्षीयसे च
नमो वृद्धाय च संवृद्ध्वने च ॥ 5\.1॥
\medskip

नमो अग्रियाय च प्रथमाय च नम आशवे चाजिराय च
नम्ः शीघ्रियाय च शीभ्याय च
नम् ऊर्म्याय चावस्वन्याय च
नमः स्त्रोतस्याय च द्वीप्याय च ॥ 5\.2॥
\medskip

नमो ज्येष्ठाय च कनिष्ठाय च
नमः पूर्वजाय चापरजाय च
नमो मध्यमाय चापगल्भाय च
नमो जघन्याय च बुध्नियाय च
नमः सोभ्याय च प्रतिसर्याय च
नमो याम्याय च क्षेम्याय च
नम उर्वर्याय च खल्याय च
नमः श्लोक्याय चावसान्याय च
नमो वन्याय च कक्ष्याय च
नमः श्रवाय च प्रतिश्रवाय च ॥ 6\.1॥
\medskip

नम आशुषेणाय चाशुरथाय च
नमः शूराय चावभिन्दते च
नमो वर्मिणे च वरूथिने च
namo bilmine cha kavachine cha
नमः श्रुताय च श्रुतसेनाय च ॥ 6\.2॥
\medskip

नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च
नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च
नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च
नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च ॥ 7\.1॥
\medskip

नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च
नमो मेघ्याय च विद्युत्याय च नम ईघ्रियाय चातप्याय च
नमो वात्याय च रेष्मियाय च
नमो वास्तव्याय च वास्तुपाय च ॥ 7\.2॥
\medskip

नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च
नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च
नमो अग्रेवधाय च दूरेवधाय च
नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो
नमस्ताराय नमः शंभवे च मयोभवे च
नमः शंकराय च मयस्कराय च
नमः शिवाय च शिवतराय च ॥ 8\.1॥
\medskip

नमस्तीर्थ्याय च कूल्याय च
नमः पार्याय चावार्याय च
नमः प्रतरणाय चोत्तरणाय च
नम आतार्याय चालाद्याय च
नमः शष्प्याय च फेन्याय च नमः
सिकत्याय च प्रवाह्याय च ॥ 8\.2॥
\medskip

नम इरिण्याय च प्रपथ्याय च
नमः कि\m+शिलाय च क्षयणाय च
नमः कपर्दिने च पुलस्तये च
नमो गोष्ठ्याय च गृह्याय च
नमस्तल्प्याय च गेह्याय च
नमः काट्याय च गह्वरेष्ठाय च
नमो हृदय्याय च निवेष्प्याय च
नमः पा\m+सव्याय च रजस्याय च
नमः शुष्क्याय च हरित्याय च
नमो लोप्याय चोलप्याय च ॥ 9\.1॥
\medskip

नम ऊर्व्याय च सूर्म्याय च
नमः पर्ण्याय च पर्णशद्याय च
नमोऽपगुरमाणाय चाभिघ्नते च
nama Akhkhidate cha prakhkhidate cha
नमो वः किरिकेभ्यो देवाना\m+ हृदयेभ्यो
नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो
नम आनिर्हतेभ्यो नम आमीवत्केभ्यः ॥ 9\.2॥
\medskip

द्रापे अन्धसस्पते दरिद्रन्नीललोहित ।
एषां पुरुषाणामेषां पशूनां मा भेर्मारो मो एषां
किंचनाममत् ॥ 10\.1॥
\medskip

या ते रुद्र शिवा तनूः शिवा विश्वाह भेषजी ।
शिवा रुद्रस्य भेषजी तया नो मृड जीवसे ॥ 10\.2॥
\medskip

इमा\m+रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् ।
यथा नः शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे
आस्मिन्ननातुरम् ॥ 10\.3॥
\medskip

मृडा नो रुद्रोतनो मयस्कृधि क्षयद्वीराय नमसा विधेम ते ।
यच्छं च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ ॥ 10\.4॥
\medskip

मा नो महान्तमुत मा नो अर्भकं
मा न उक्षन्त\-मुत मा न उक्षितम् ।
मा नो वधीः पितरं मोत मातरं प्रिया मा
नस्तनुवो रुद्र रीरिषः ॥ 10\.5॥
\medskip

मानस्तोके तनये मा न आयुषि मा नो गोषु
मा नो अश्वेषु रीरिषः ।
वीरान्मा नो रुद्र भामितोऽवधी\-र्हविष्मन्तो
नमसा विधेम ते ॥ 10\.6॥
\medskip

आरात्ते गोघ्न उत्त पूरुषघ्ने क्षयद्वीराय
सुम्नमस्मे ते अस्तु ।
रक्षा च नो अधि च देव ब्रूह्यथा च नः
शर्म यच्छ द्विबर्हाः ॥ 10\.7॥
\medskip

स्तुहि श्रुतं गर्तसदं युवानं मृगन्न भीम\-मुपहत्नुमुग्रम् ।
म्रुडा जरित्रे रुद्र स्तवानो अन्यन्ते
अस्मन्निवपन्तु सेनाः ॥ 10\.8॥
\medskip

परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः ।
अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय
तनयाय म्रुडय ॥ 10\.9॥
\medskip

मीढुष्टम शिवतम शिवो नः सुमना भव ।
परमे व्रुक्ष आयुधं निधाय कृत्तिं वसान
आचर पिनाकं विभ्रदागहि ॥ 10\.10॥
\medskip

विकिरिद विलोहित नमस्ते अस्तु भगवः ।
यास्ते सहस्र\m+हेतयोऽन्यमस्मन्निवपन्तु ताः ॥ 10\.11॥
\medskip

सहस्राणि सहस्रधा बाहुवोस्तव हेतयः ।
तासामीशानो भगवः पराचीना मुखा कृधि ॥ 10\.12॥
\medskip

सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् ।
तेषा\m+सहस्रयोजनेऽवधन्वानि तन्मसि ॥ 11\.1॥
\medskip

अस्मिन् महत्यर्णवेऽन्तरिक्षे भवा अधि ॥ 11\.2॥
नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ॥ 11\.3॥
नीलग्रीवाः शितिकण्ठा दिव\m+रुद्रा उपश्रिताः ॥ 11\.4॥
ये वृक्षेषु सस्पिंजरा नीलग्रीवा विलोहिताः ॥ 11\.5॥
ये भूतानामधिपतयो विशिखासः कपर्दिनः ॥ 11\.6॥
ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ॥ 11\.7॥
ये पथां पथिरक्षय ऐलबृदा यव्युधः ॥ 11\.8॥
ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः ॥ 11\.9॥
य एतावन्तश्च भूया\m+सश्च दिशो रुद्रा वितस्थिरे
तेषा\m+सहस्र\-योजने .अवधन्वानि तन्मसि ॥ 11\.10॥
नमो रुद्रेभ्यो ये पृथिव्यां ये .अन्तरिक्षे
ये दिवि येषामन्नं वातो वर्षमिषव\-स्तेभ्यो दश
प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो
नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि
तं वो जम्भे दधामि ॥ 11\.11॥
\medskip

त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्यो\-र्मुक्षीय माऽमृतात् ॥ 1॥
\medskip

यो रुद्रो अग्नौ यो अप्सु य ओषधीषु ।
यो रुद्रो विश्वा भुवनाऽऽविवेश
तस्मै रुद्राय नमो अस्तु ॥ 2॥
\medskip

तमुष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य ।
यक्ष्वामहे सौमनसाय रुद्रं नभोभि र्देवमसुरं दुवस्य ॥ 3॥
\medskip

अयं मे हस्तो भगवानयं मे भगवत्तरः ।
अयं मे विश्व\-भेषजोऽय\m+ शिवाभिमर्शनः ॥ 4॥
\medskip

ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे ।
तान् यज्ञस्य मायया सर्वानव यजामहे ।
मृत्यवे स्वाहा मृत्यवे स्वाहा ॥ 5॥
\medskip

ओं नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि ।
प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः ।
तेनान्नेनाप्यायस्व ॥ 6॥
नमो रुद्राय विष्णवे मृत्युर्मे पाहि
\medskip

\centerline{|| oM shAntiH shAntiH shAntiH ||}
\medskip

\centerline{|| इति श्रीकृष्णयजुर्वेदीय तैत्तिरीय संहितायां}
\centerline{chaturthakANDe pa.nchamaH prapAThakaH ||}
\bigskip

http://www.shaivam.org/ssrudram.html


The Shri Rudram (Sanskrit श्रि रुद्रम्), to which the Chamakam (चमकम्) is added by scriptural tradition, is a Hindu stotra dedicated to Rudra (an epithet of Shiva), taken from the Yajurveda (TS 4.5, 4.7).[1][2]. Shri Rudram is also known as Sri Rudraprasna, Śatarudrīya, and Rudradhyaya. The text is important in Vedanta where Shiva is equated to the Universal Brahman. The hymn is an early example of enumerating the names of a deity,[3] a tradition developed extensively in the sahasranama literature of Hinduism. By the first few centuries CE, the recitation of the Śatarudrīya is claimed, in the Jābala Upanishad, to lead to immortality.[4] The hymn is referred to in the Shiva Purana.[5]

The text is also famous for its mention of the Shaivite Panchakshara ("five-syllable") mantra (Sanskrit: Namaḥ Śivāya), which appears in the text of the Śatarudrīya in the eighth anuvaka.[6] The text also contains the mantra Aum Namo Bhagavathe Rudraya.Through the chanting of Sri Rudram, Lord Siva's various attributes and aspects are invoked and worshipped. Chanting the Rudram is considered to be of great benefit. The Rudram chanting can be done with or without the accompaniment of a Vedic yagna ritual. When accompanied with the Vedic fire ritual, it is called the Rudra Yagnam. It is said that Lord Shiva after Bhasmasura was killed with the help of Lord Maha Vishnu performed the Tandava Dance and then Performed the "Rudra Yagna" for the Betterment of Humanity, this Place where the Rudra Yagna was performed is where the "Sri Kalahasti" Temple stands now, this temple also has one of the 12 Jyothirlingas of Parameshwara.

It consists of two texts from book four of the Taittiriya Samhita (TS 4.5, 4.7), which is a recension of the Black Yajurveda.

Shri Rudram or the Namakam (chapter five) describes the name or epithets of Rudra, which represent his aspects. Additionally, the devotee asks for the benevolent aspect of Shiva to be invoked rather than the terrible aspect and requests forgiveness of sins. The Chamakam (chapter seven) asks for the fulfilment of wishes. Each part consist of eleven anuvaka or hymns. Traditionally Rudra is assigned the number 11, and among the thirty three deities of the Vedic pantheon, eleven are considered forms of Rudra.
[edit] Shri Rudram

The anuvakas of Shri Rudram correspond to the eleven hymns of TS 4.5, with the final anuvaka extended by an additional eight verses, including the Mahamrityunjaya Mantra. The central Shaivite mantra, Aum Namah Sivaya is also derived from the Shri Rudram, it appears (without the aum) in TS 4.5.8.l.
[edit] Chamakam

The second part of the text, corresponding to TS 4.7, asks God for fulfillment of wishes. The repeated phrase, cha me literally means, "and to me [be this granted]", accompanied by a list of desirables which are primarily necessary appurtenances for Vedic sacrifices.

The original context of the Chamakam is the piling up of the fire-altar of the Vedic religion. The hymn invokes, apart from Agni and Vishnu at the beginning, a pantheon of Vedic deities that are successively linked with Indra to enable the yajamana or sacrificer/patron to successfully perform Vedic fire sacrifices or yagnyas, such as the Agnishthoma, Somayaga, and the Ashwamedha. The Chamakam can be interpreted both as a preparatory for a physical external sacrificial ritual, or the inner, possibly yogic sacrifice involving pranic control, since the yogic "vital airs" are explicitly mentioned as sacrificial adjuncts in anuvaka, or stanza 10.
[edit] Interpretation

The interpretations of the text commonly taught today are clearly Vedantic, while the Vedic texts at the time of their composition were probably intended for the context of ritual sacrifice.

The President of the Ramakrishna Mission, at Chennai, in commentating on the foreword to Swami Amritananda's translation of Sri Rudram and Purushasuktam, stated that "Rudra to whom these prayers are addressed is not a sectarian deity, but the Supreme Being who is omnipresent and manifests Himself in a myriad forms for the sake of the diverse spiritual aspirants." Sri Rudram occurs in the fourth Kanda of the Taittirya Samhita in the Yajur Veda.

Satguru Sivaya Subramuniyaswami explains in the lexicon section of his book, Dancing with Siva, that "Sri Rudram is a hymn to the wielder of awesome powers. It is a preeminent Vedic hymn to Lord Siva as the God of dissolution, chanted daily in Siva temples throughout India."

1 comment: